Rashtriya Swayamsevak Sangh also known as RSS. It is a Hindu nationalist volunteer organization. It is one of the largest voluntary organizations in India with which many people are associated. The RSS organization was started by Dr. Keshav Hedgewar ji on the day of Vijayadashami on 27 September 1925.
After the beginning in 1925, the Government of India imposed a ban on it three times, but due to many thousands of branches, the RSS became the largest organization in India. The prayer of the Rashtriya Swayamsevak Sangh is “Namaste Sada Vatsale Matribhume” which is sung by the people of the Sangh.
The RSS Prarthana was first sung on 10 April 1940 in Pune, in which Yadavrao Joshi gave voice to this prayer. Since then, this prayer is sung in the Sangh’s branch and other programs and is bowed in front of the flag.
नमस्ते सदा वत्सले मातृभूमे प्रार्थना Lyrics
नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोऽहम्।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते॥१॥
प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बद्धा कटीयम्
शुभामाशिषं देहि तत्पूर्तये।
अजय्यां च विश्वस्य देहीश शक्तिम्
सुशीलं जगद्येन नम्रं भवेत्
श्रुतं चैव यत्कण्टकाकीर्णमार्गम्
स्वयं स्वीकृतं नः सुगंकारयेत्॥२॥
समुत्कर्ष निःश्रेयसस्यैकमुग्रम्
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
हृदन्तः प्रजागर्तु तीव्राऽनिशम्।
विजेत्री च नः संहता कार्यशक्तिर्
विधायास्य धर्मस्य संरक्षणम्
परं वैभवं नेतुमेतत् स्वराष्ट्रम्
समर्था भवत्वाशिषा ते भृशम्॥३॥
॥भारत माता की जय॥